Virastavana

Virastavana

HYMN TO MAHAVIRA MAHAVIRAчЪДш╡ЮцнМ┬а┬а

HYMN TO MAHAVIRA MAHAVIRAуБош│ЫцнМ

Nanam saranam me, damsanam ca saraqnam ca cariya saranam ca.

Tava sanmjamam ca saranam, bhagavam sarano Mahaviro. (750) ┬а

Right knowledge is my shelter, Right Faith is my shelter, right conduct is my shelter,

austerity and self-restraint are my shelters, Bhagavan Mahavira is my shelter. (750)

цнгчбочЪДчЯешпЖцШпцИСчЪДх║Зф╜Ся╝МцнгчбочЪДф┐бф╗░цШпцИСчЪДх║Зф╜Ся╝МцнгчбочЪДшбМф╕║цШпцИСчЪДх║Зф╜Ся╝МшЛжшбМхТМшЗкх╛ЛцШпцИС

чЪДх║Зф╜Ся╝МBhagavan MahaviraцШпцИСчЪДх║Зф╜СуАВ

цнгчв║уБкчЯешнШуБпчзБуБощБ┐щЫгцЙАуБауАВцнгчв║уБкф┐бф╗░уБпчзБуБощБ┐щЫгцЙАуБауАВцнгчв║уБкшбМчВ║уБпчзБуБощБ┐щЫгцЙАуБауАВшЛжшбМуБишЗкх╛ЛуБпчзБуБощБ┐щЫгцЙАуБауАВBhagavan MahaviraуБпчзБуБощБ┐щЫгцЙАуБауАВ

Se savvadamsi abhibhuyanani, niramagamdhe dhimam thiyappa.

Anuttare savvajagamsi vijjam, gamtha atite abhae anau. (751) ┬а

Lord Mahavira was possessed of an all-comprehensive perception, possessed of a supreme knowledge, no taker of

an improper meal, possessed of patience, possessed of steadiness, the supreme learned man in the world, free

from all possessions, free from fear, one not going to take another birth. (751)

MahaviraцЧацЙАф╕НчЯея╝МхЕ╖цЬЙшЗ│ф╕КчЪДчЯешпЖя╝МшКВхИ╢чЪДщеощгЯя╝МшАРх┐Гя╝МхЕехоЪя╝Мф╗ЦцШпф╕Цф╕КцЬАхНЪхнжчЪДф║║я╝Мц▓б

цЬЙф╗╗ф╜Хш┤вчЙйя╝МцЧацЙАчХПцГзя╝МшАМф╕Фф╕НщЬАшжБщЗНчФЯуАВ

MahaviraуБпф╜ХуБзуВВчЯеуБгуБжуАБшЗ│ф╕КуБкчЯешнШуАБхИ╢щЩРуБМуБВуВЛщг▓щгЯуАБца╣ц░ЧуБоуВИуБХуАБф╜УуБохоЙхоЪуБМцМБуБдуАВх╜╝уБпф╕ЦчХМф╕нф╕АчХкхНЪхнжуБкф║║уБзуАБуБДуБЛуБкуВЛш▓бчФгуБМуБкуБПуБжуАБцБРуВМуБоуБкуБДф║║уБзуАБуВВуБЖф╕Ах║жчФЯуБ╛уВМуВЛх┐ЕшжБуБМуБкуБДуАВ

Se bhuipanne anieyacari, ohamtare dhire anantacakkhu.

Anuttare tavai surie va, vairoyanimdeva tamam pagase. (752) ┬а

That supreme wise man lived in no permanent dwelling, had crossed over the flood-of-transmigration, had a limitless

vision, shown in a supreme fashion as does the great Indra Vairocana. (752)

ш┐Щф╕кцЮБчлпцЩ║цЕзчЪДф║║х▒ЕцЧахоЪцЙАя╝Мх╖▓ч╗Пчй┐ш╢Кф║Жш╜охЫЮчЪДц┤кц░┤я╝МхЕ╖цЬЙхГПIndra Vairocanaф╕Аца╖чЪДцЧащЩРчЪД

шзЖшзЙуАВ

уБУуБоуБНуВПуВБуБжш│вуБДф║║уБпц▒║уБ╛уБгуБЯц│КуБ╛уВЛуБиуБУуВНуБМуБкуБПуБжуАБш╝кх╗╗уБоц┤кц░┤уВТщАЪуВКш╢ЕуБИуБЧуБжуАБIndra VairocanaуБоуВИуБЖуБкчДбщЩРуБкшжЦшжЪуВТцМБуБдуАВ

Hatthisu eravanamahu nae, siho miganam salilana gamga.

Pakkhisu va garule venudevo, nivvanavadiniha nayaputte. (753) ┬а

Just as Airavata is supreme among elephants, lion among animals, Gamga among rivers, Garuda-the son of

Venudeva-among birds, similarly was Jnatrputra supreme among those preaching emancipation. (753)

х░▒хГПAiravataцШпхдзш▒бф╣ЛчОЛя╝МчЛохнРцШпчЩ╛хЕ╜ф╣ЛчОЛя╝МGamgaцШпц▓│ц╡Бф╣ЛчОЛя╝МGaruda├п┬┐┬╜VenudevaчЪДхД┐

хнРцШпчЩ╛щ╕Яф╣ЛчОЛя╝МхРМца╖я╝МJnatrputraцШпшзгшД▒ф╕нцЬАщлШчЪДч║зхИлуАВ

AiravataуБМш▒буБохдзчОЛуБзуАБчНЕхнРуБМхЛХчЙйуБохдзчОЛуБзуАБGamga┬ауБМц▓│ц╡БуБохдзчОЛуБзуАБGaruda├п┬┐┬╜VenudevaуБохнРуБМщ│еуБохдзчОЛуБауАВуБЭуВМуБихРМцзШуБлJnatrputraуБпшзгшД▒уБоф╕нуБлцЬАщлШуБоуГмуГЩуГлуБауАВ

Danana settham abhayappayanam, saccesu va anavajjam vayamti. ┬а

Tavesu va uttam bambhaceram, loguttame samane nayaputte. (754) ┬а

Just as bestowal of freedom-from-fear is best among donations. Speaking no harsh words is best among

truthtellings, continence is best among penances, similarly is the monk Jnatrputra best among the people of the

world. (754)

х░▒хГПш╡аф╕ОхИлф║║цЧачХПцШпцЬАхе╜чЪДш╡аф╕Оя╝Мхп╣хИлф║║чЪДхЦДшиАх░▒цШпцЬАхе╜чЪДчЬЯхоЮя╝МчжБцм▓цШпцЬАхе╜чЪДф┐ошбМя╝МхРМца╖я╝М

JnatrputraцШпф╕ЦчХМф╕КцЬАшЗ│ф╕КчЪДф║║уАВ

ф╗Цф║║уБлцБРуВМуБкуБДуБУуБиуВТф╕ОуБИуВЛуБУуБиуБпф╕АчХкуВИуБДш┤Иф╕ОуБзуАБф╗Цф║║уБлш╛ЫуВЙуБдуБУуБиуВТшиАуВПуБкуБДуБУуБиуБпф╕АчХкуБочЬЯхоЯуБзуАБчжБцм▓уБпуВВуБгуБиуВВуВИуБДф┐ошбМуБзуАБJnatrputraуБпф╕ЦчХМф╕нцЬАуВВшЗ│ф╕КуБоф║║уБауАВ

Jayai jagajivajoni-viyanao jagaguru jaganamdo.

Jaganaho jagabamdhu, jayai jagappiyamaho bhayavam. (755)

Let victory be to the Blessed one (=Mahavira) who knows as to where the mundane souls take birth, who is a

teacher and a source of joy to the whole world, who is the lord and the well-wisher of the universe who is like grand-

father to the whole world. (755)

цККшГЬхИйш╡Рч╗ЩцФ╢хИ░чеЭчжПчЪДф║║ф╗м(Mahavira)хРзя╝Мф╗Цф╗мчЯещБУф╕Цф┐ЧчЪДчБ╡щЬКщнВхЬихУкщЗМхЗ║чФЯя╝Мш░БцШпф╕Кх╕Ия╝Мш░Б

цШпф╕Цф╕Кцмвф╣Рф╣Лц║Ря╝Мш░БцШпхоЗхоЩчЪДф╕╗ф║║ф╗ехПКчеЭчжПшАЕя╝Мш░БцШпцХ┤ф╕кф╕ЦчХМчЪДхЕИчЯеуАВ

чеЭчжПуБХуВМуБЯф║║уАЕ(Mahavira)уБлуБпхЛЭхИйуВТуБВуВКуБкуБХуБДуВИуАВх╜╝уВЙуБпшБЦф┐ЧуБощЬКщнВуБМуБйуБУуБзхЗ║чФЯуБЧуБЯуБЛуАБшк░уБМх░Ох╕луБауБЛуАБшк░уБМф╕ЦчХМуБоцнУце╜уБоц║РуБауБЛуАБшк░уБМхоЗхоЩуБоф╕╗уБищбШуБЖф║║уБауБЛуАБшк░уБМхоЗхоЩуБохЕИчЯеуБауБЛуБихИЖуБЛуВЛуАВ

Jayai suyanam pabhavo, titthayaranam apacchimo jayai.

Jayai guru loganam, jayai mahappa Mahaviro. (756) ┬а

Let victory be to the great soul Mahavira who is the source of all scriptural texts, who is the last among

tirthankaras, who acts as teacher to all the world. (756)

цККшГЬхИйш╡Рф╕Оф╝ЯхдзчЪДчБ╡щЬКщнВхРз(Mahavira)я╝Мф╗Цф╗мцШпцЙАцЬЙхоЧцХЩхЕ╕ч▒Нф╣Лц║Ря╝Мф╗Цф╗мхЬихЫацЮЬцКех║Фф╕нх░Жф╝Ъц░╕чФЯя╝Мф╗Цф╗мцШпцХ┤ф╕кф╕ЦчХМчЪДхп╝х╕ИуАВ

хБЙхдзуБкщЬКщнВ┬а(Mahavira)уБлуБпхЛЭхИйуВТуБВуВКуБкуБХуБДуВИуАВх╜╝уВЙуБпуБЩуБ╣уБжуБохоЧцХЩхЕ╕ч▒НуБоц║РуБзуАБхЫацЮЬх┐Ьха▒уБЛуВЙцКЬуБСуБжф╕Нц╗ЕуВТх╛ЧуБжуАБф╕ЦчХМхЕиф╜УуБох░Ох╕луБауАВ